Original

निहितसरसयावकैर् बभासे चरणतलैः कृतपद्धतिर् वधूनाम् ।अविरलविततेव शक्रगोपैर् अरुणितनीलतृणोलपा धरित्री ॥

Segmented

निहित-सरस-यावकैः बभासे चरण-तलैः कृत-पद्धतिः वधूनाम् अविरल-वितता इव शक्रगोपैः अरुणित-नील-तृण-उलपा धरित्री

Analysis

Word Lemma Parse
निहित निधा pos=va,comp=y,f=part
सरस सरस pos=a,comp=y
यावकैः यावक pos=n,g=m,c=3,n=p
बभासे भास् pos=v,p=3,n=s,l=lit
चरण चरण pos=n,comp=y
तलैः तल pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
पद्धतिः पद्धति pos=n,g=f,c=1,n=s
वधूनाम् वधू pos=n,g=f,c=6,n=p
अविरल अविरल pos=a,comp=y
वितता वितन् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
शक्रगोपैः शक्रगोप pos=n,g=m,c=3,n=p
अरुणित अरुणित pos=a,comp=y
नील नील pos=a,comp=y
तृण तृण pos=n,comp=y
उलपा उलप pos=n,g=f,c=1,n=s
धरित्री धरित्री pos=n,g=f,c=1,n=s