Original

निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् ।विकृतिम् उपययौ न पाण्डुसूनुश् चलति नयान् न जिगीषतां हि चेतः ॥

Segmented

निचयिनि लवली-लता-विकासे जनयति लोध्र-समीरणे च हर्षम् विकृतिम् उपययौ न पाण्डु-सूनुः चलति नयान् न जिगीषताम् हि चेतः

Analysis

Word Lemma Parse
निचयिनि निचयिन् pos=a,g=m,c=7,n=s
लवली लवली pos=n,comp=y
लता लता pos=n,comp=y
विकासे विकास pos=n,g=m,c=7,n=s
जनयति जनय् pos=va,g=m,c=7,n=s,f=part
लोध्र लोध्र pos=n,comp=y
समीरणे समीरण pos=n,g=m,c=7,n=s
pos=i
हर्षम् हर्ष pos=n,g=m,c=2,n=s
विकृतिम् विकृति pos=n,g=f,c=2,n=s
उपययौ उपया pos=v,p=3,n=s,l=lit
pos=i
पाण्डु पाण्डु pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
चलति चल् pos=v,p=3,n=s,l=lat
नयान् नय pos=n,g=m,c=5,n=s
pos=i
जिगीषताम् जिगीष् pos=va,g=m,c=6,n=p,f=part
हि हि pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s