Original

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।गुणम् असमयजं चिराय लेभे विरलतुषारकण्।अस् तुषारकालः ॥

Segmented

अविरल-फलिनी-वन-प्रसूनः कुसुमित-कुन्द-सुगन्धि-गन्धवाहः गुणम् असमय-जम् चिराय लेभे विरल-तुषार-कणः तुषार-कालः

Analysis

Word Lemma Parse
अविरल अविरल pos=a,comp=y
फलिनी फलिनी pos=n,comp=y
वन वन pos=n,comp=y
प्रसूनः प्रसून pos=n,g=m,c=1,n=s
कुसुमित कुसुमित pos=a,comp=y
कुन्द कुन्द pos=n,comp=y
सुगन्धि सुगन्धि pos=a,comp=y
गन्धवाहः गन्धवाह pos=n,g=m,c=1,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
असमय असमय pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
चिराय चिराय pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
विरल विरल pos=a,comp=y
तुषार तुषार pos=n,comp=y
कणः कण pos=n,g=m,c=1,n=s
तुषार तुषार pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s