Original

मुकुलितम् अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥

Segmented

मुकुलितम् अतिशय्य बन्धुजीवम् धृत-जल-बिन्दुषु शाद्वल-स्थली अविरल-वपुषः सुरेन्द्रगोपा विकच-पलाश-चय-श्रियम् समीयुः

Analysis

Word Lemma Parse
मुकुलितम् मुकुलय् pos=va,g=m,c=2,n=s,f=part
अतिशय्य अतिशी pos=vi
बन्धुजीवम् बन्धुजीव pos=n,g=m,c=2,n=s
धृत धृ pos=va,comp=y,f=part
जल जल pos=n,comp=y
बिन्दुषु बिन्दु pos=n,g=m,c=7,n=p
शाद्वल शाद्वल pos=n,comp=y
स्थली स्थली pos=n,g=f,c=7,n=p
अविरल अविरल pos=a,comp=y
वपुषः वपुस् pos=n,g=m,c=1,n=p
सुरेन्द्रगोपा सुरेन्द्रगोप pos=n,g=m,c=1,n=p
विकच विकच pos=a,comp=y
पलाश पलाश pos=n,comp=y
चय चय pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
समीयुः समि pos=v,p=3,n=p,l=lit