Original

सरजसम् अपहाय केतकीनां प्रसवम् उपान्तिकनीपरेणुकीर्णम् ।प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥

Segmented

स रजसम् अपहाय केतकीनाम् प्रसवम् उपान्तिक-नीप-रेणु-कीर्णम् प्रिय-मधु-रसनानि षट्पद-आलिः मलिनयति स्म विनील-बन्धनानि

Analysis

Word Lemma Parse
pos=i
रजसम् रजस् pos=n,g=m,c=2,n=s
अपहाय अपहा pos=vi
केतकीनाम् केतकी pos=n,g=f,c=6,n=p
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
उपान्तिक उपान्तिक pos=n,comp=y
नीप नीप pos=n,comp=y
रेणु रेणु pos=n,comp=y
कीर्णम् कृ pos=va,g=m,c=2,n=s,f=part
प्रिय प्रिय pos=a,comp=y
मधु मधु pos=n,comp=y
रसनानि रसन pos=n,g=n,c=2,n=p
षट्पद षट्पद pos=n,comp=y
आलिः आलि pos=n,g=f,c=1,n=s
मलिनयति मलिनय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
विनील विनील pos=a,comp=y
बन्धनानि बन्धन pos=n,g=n,c=2,n=p