Original

समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।श्रियम् अतिशयिनीं समेत्य जग्मुर् गुणमहतां महते गुणाय योगः ॥

Segmented

स मद-शिखि-रुतानि हंस-नादैः कुमुद-वना कदम्ब-पुष्प-वृष्ट्या श्रियम् अतिशयिनीम् समेत्य जग्मुः गुण-महताम् महते गुणाय योगः

Analysis

Word Lemma Parse
pos=i
मद मद pos=n,comp=y
शिखि शिखिन् pos=n,comp=y
रुतानि रुत pos=n,g=n,c=1,n=p
हंस हंस pos=n,comp=y
नादैः नाद pos=n,g=m,c=3,n=p
कुमुद कुमुद pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
कदम्ब कदम्ब pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
अतिशयिनीम् अतिशयिन् pos=a,g=f,c=2,n=s
समेत्य समे pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
गुण गुण pos=n,comp=y
महताम् महत् pos=a,g=m,c=6,n=p
महते महत् pos=a,g=m,c=4,n=s
गुणाय गुण pos=n,g=m,c=4,n=s
योगः योग pos=n,g=m,c=1,n=s