Original

अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।जन इव न धृतेश् चचाल जिष्णुर् न हि महतां सुकरः समाधिभङ्गः ॥

Segmented

अभिभवति मनः कदम्ब-वायौ मद-मधुरे च शिखण्डिनाम् निनादे जन इव न धृतेः चचाल जिष्णुः न हि महताम् सु करः समाधि-भङ्गः

Analysis

Word Lemma Parse
अभिभवति अभिभू pos=va,g=m,c=7,n=s,f=part
मनः मनस् pos=n,g=n,c=2,n=s
कदम्ब कदम्ब pos=n,comp=y
वायौ वायु pos=n,g=m,c=7,n=s
मद मद pos=n,comp=y
मधुरे मधुर pos=a,g=m,c=7,n=s
pos=i
शिखण्डिनाम् शिखण्डिन् pos=n,g=m,c=6,n=p
निनादे निनाद pos=n,g=m,c=7,n=s
जन जन pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
धृतेः धृति pos=n,g=f,c=5,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
महताम् महत् pos=a,g=m,c=6,n=p
सु सु pos=i
करः कर pos=a,g=m,c=1,n=s
समाधि समाधि pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s