Original

व्यथितम् अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥

Segmented

व्यथितम् अपि भृशम् मनो हरन्ती परिणत-जम्बू-फल-उपभोग-हृष्टा परभृत-युवतिः स्वनम् वितेने नव-नव-योजय्-कण्ठ-राग-रम्यम्

Analysis

Word Lemma Parse
व्यथितम् व्यथ् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
भृशम् भृशम् pos=i
मनो मनस् pos=n,g=n,c=2,n=s
हरन्ती हृ pos=va,g=f,c=1,n=s,f=part
परिणत परिणम् pos=va,comp=y,f=part
जम्बू जम्बु pos=n,comp=y
फल फल pos=n,comp=y
उपभोग उपभोग pos=n,comp=y
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
परभृत परभृत pos=n,comp=y
युवतिः युवति pos=n,g=f,c=1,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
वितेने वितन् pos=v,p=3,n=s,l=lit
नव नव pos=a,comp=y
नव नव pos=a,comp=y
योजय् योजय् pos=va,comp=y,f=part
कण्ठ कण्ठ pos=n,comp=y
राग राग pos=n,comp=y
रम्यम् रम्य pos=a,g=m,c=2,n=s