Original

प्रतिदिशम् अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।नव इव विबभौ सचित्तजन्मा गतधृतिर् आकुलितश् च जीवलोकः ॥

Segmented

प्रतिदिशम् अभिगम् अभिमृष्टः ककुभ-विकास-सुगन्धि अनिलेन नव इव विबभौ स चित्तजन्मा गत-धृतिः आकुलितः च जीव-लोकः

Analysis

Word Lemma Parse
प्रतिदिशम् प्रतिदिशम् pos=i
अभिगम् अभिगम् pos=va,g=m,c=3,n=s,f=part
अभिमृष्टः अभिमृश् pos=va,g=m,c=1,n=s,f=part
ककुभ ककुभ pos=n,comp=y
विकास विकास pos=n,comp=y
सुगन्धि सुगन्धि pos=a,g=m,c=3,n=s
अनिलेन अनिल pos=n,g=m,c=3,n=s
नव नव pos=a,g=m,c=1,n=s
इव इव pos=i
विबभौ विभा pos=v,p=3,n=s,l=lit
pos=i
चित्तजन्मा चित्तजन्मन् pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
धृतिः धृति pos=n,g=m,c=1,n=s
आकुलितः आकुलित pos=a,g=m,c=1,n=s
pos=i
जीव जीव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s