Original

परिसुरपतिसूनुधाम सद्यः समुपदधन् मुकुलानि मालतीनाम् ।विरलम् अपजहार बद्धबिन्दुः सरजसताम् अवनेर् अपां निपातः ॥

Segmented

परि सुरपति-सूनु-धाम सद्यः समुपदधन् मुकुलानि विरलम् अपजहार बद्ध-बिन्दुः स रजस-ताम् अवनेः अपाम् निपातः

Analysis

Word Lemma Parse
परि परि pos=i
सुरपति सुरपति pos=n,comp=y
सूनु सूनु pos=n,comp=y
धाम धामन् pos=n,g=n,c=1,n=s
सद्यः सद्यस् pos=i
समुपदधन् मुकुल pos=n,g=n,c=2,n=p
मुकुलानि मालती pos=n,g=f,c=6,n=p
विरलम् विरल pos=a,g=n,c=2,n=s
अपजहार अपहृ pos=v,p=3,n=s,l=lit
बद्ध बन्ध् pos=va,comp=y,f=part
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
pos=i
रजस रजस pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अवनेः अवनि pos=n,g=f,c=6,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
निपातः निपात pos=n,g=m,c=1,n=s