Original

द्रुतपदम् अभियातुम् इच्छतीनां गमनपरिक्रमलाघवेन तासाम् ।अवनिषु चरणैः पृथुस्तनीनाम् अलघुनितम्बतया चिरं निषेदे ॥

Segmented

द्रुत-पदम् अभियातुम् इच्छतीनाम् गमन-परिक्रम-लाघवेन तासाम् अवनिषु चरणैः पृथु-स्तनानाम् अ लघु-नितम्ब-तया चिरम् निषेदे

Analysis

Word Lemma Parse
द्रुत द्रुत pos=a,comp=y
पदम् पद pos=n,g=n,c=2,n=s
अभियातुम् अभिया pos=vi
इच्छतीनाम् इष् pos=va,g=f,c=6,n=p,f=part
गमन गमन pos=n,comp=y
परिक्रम परिक्रम pos=n,comp=y
लाघवेन लाघव pos=n,g=n,c=3,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
अवनिषु अवनि pos=n,g=f,c=7,n=p
चरणैः चरण pos=n,g=m,c=3,n=p
पृथु पृथु pos=a,comp=y
स्तनानाम् स्तन pos=a,g=f,c=6,n=p
pos=i
लघु लघु pos=a,comp=y
नितम्ब नितम्ब pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
चिरम् चिरम् pos=i
निषेदे निषद् pos=v,p=3,n=s,l=lit