Original

सजलजलधरं नभो विरेजे विवृतिम् इयाय रुचिस् तडिल्लतानाम् ।व्यवहितरतिविग्रहैर् वितेने जलगुरुभिः स्तनितैर् दिगन्तरेषु ॥

Segmented

स जल-जलधरम् नभो विरेजे विवृतिम् इयाय रुचिस् तडित्-लतानाम् व्यवधा-रति-विग्रहैः वितेने जल-गुरुभिः स्तनितैः दिगन्तरेषु

Analysis

Word Lemma Parse
pos=i
जल जल pos=n,comp=y
जलधरम् जलधर pos=n,g=n,c=1,n=s
नभो नभस् pos=n,g=n,c=1,n=s
विरेजे विराज् pos=v,p=3,n=s,l=lit
विवृतिम् विवृति pos=n,g=f,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
रुचिस् रुचि pos=n,g=f,c=1,n=s
तडित् तडित् pos=n,comp=y
लतानाम् लता pos=n,g=f,c=6,n=p
व्यवधा व्यवधा pos=va,comp=y,f=part
रति रति pos=n,comp=y
विग्रहैः विग्रह pos=n,g=n,c=3,n=p
वितेने वितन् pos=v,p=3,n=s,l=lit
जल जल pos=n,comp=y
गुरुभिः गुरु pos=a,g=n,c=3,n=p
स्तनितैः स्तनित pos=n,g=n,c=3,n=p
दिगन्तरेषु दिगन्तर pos=n,g=n,c=7,n=p