Original

सपदि हरिसखैर् वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः ।युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥

Segmented

सपदि हरि-सखैः वधू-निदेशात् ध्वन्-मनोरम-वल्लकी-मृदङ्गैः युगपद् ऋतु-गणस्य संनिधानम् वियति वने च यथायथम् वितेने

Analysis

Word Lemma Parse
सपदि सपदि pos=i
हरि हरि pos=n,comp=y
सखैः सख pos=n,g=m,c=3,n=p
वधू वधू pos=n,comp=y
निदेशात् निदेश pos=n,g=m,c=5,n=s
ध्वन् ध्वन् pos=va,comp=y,f=part
मनोरम मनोरम pos=a,comp=y
वल्लकी वल्लकी pos=n,comp=y
मृदङ्गैः मृदङ्ग pos=n,g=m,c=3,n=p
युगपद् युगपद् pos=i
ऋतु ऋतु pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
संनिधानम् संनिधान pos=n,g=n,c=2,n=s
वियति वियन्त् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
pos=i
यथायथम् यथायथम् pos=i
वितेने वितन् pos=v,p=3,n=s,l=lit