Original

मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्य् अधितिष्ठतस् तपांसि ।अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥

Segmented

मुनि-दनु-तनयान् विलोभ्य सद्यः प्रतनु-बलानि अधितिष्ठतस् तपांसि अलघुनि बहु मेनिरे च ताः स्वम् कुलिश-भृत् विहितम् पदे नियोगम्

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
दनु दनु pos=n,comp=y
तनयान् तनय pos=n,g=m,c=2,n=p
विलोभ्य विलोभय् pos=vi
सद्यः सद्यस् pos=i
प्रतनु प्रतनु pos=a,comp=y
बलानि बल pos=n,g=n,c=2,n=p
अधितिष्ठतस् अधिष्ठा pos=va,g=m,c=2,n=p,f=part
तपांसि तपस् pos=n,g=n,c=2,n=p
अलघुनि अलघु pos=a,g=n,c=7,n=s
बहु बहु pos=a,g=n,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
pos=i
ताः तद् pos=n,g=f,c=1,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
कुलिश कुलिश pos=n,comp=y
भृत् भृत् pos=a,g=m,c=3,n=s
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
पदे पद pos=n,g=n,c=7,n=s
नियोगम् नियोग pos=n,g=m,c=2,n=s