Original

तनुम् अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।अवययुर् अमरस्त्रियो ऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥

Segmented

तनुम् अवजि-लोक-सार-धामन् त्रिभुवन-गुप्ति-सहाम् विलोकयन्त्यः अवययुः अमर-स्त्रियः ऽस्य यत्नम् विजय-फले विफलम् तपः-अधिकारे

Analysis

Word Lemma Parse
तनुम् तनु pos=n,g=f,c=2,n=s
अवजि अवजि pos=va,comp=y,f=part
लोक लोक pos=n,comp=y
सार सार pos=n,comp=y
धामन् धामन् pos=n,g=f,c=2,n=s
त्रिभुवन त्रिभुवन pos=n,comp=y
गुप्ति गुप्ति pos=n,comp=y
सहाम् सह pos=a,g=f,c=2,n=s
विलोकयन्त्यः विलोकय् pos=va,g=f,c=1,n=p,f=part
अवययुः अवया pos=v,p=3,n=p,l=lit
अमर अमर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
विजय विजय pos=n,comp=y
फले फल pos=n,g=m,c=7,n=s
विफलम् विफल pos=a,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
अधिकारे अधिकार pos=n,g=m,c=7,n=s