Original

सदृशम् अतनुम् आकृतेः प्रयत्नं तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् ।दधद् अलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥

Segmented

सदृशम् अतनुम् आकृतेः प्रयत्नम् तद्-अनुगुणाम् अपरैः क्रियाम् अ लङ्घ् दधद् अलघु तपः क्रिया-अनुरूपम् विजयवतीम् च तपः-समाम् समृद्धिम्

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=m,c=2,n=s
अतनुम् अतनु pos=a,g=m,c=2,n=s
आकृतेः आकृति pos=n,g=f,c=6,n=s
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
अनुगुणाम् अनुगुण pos=a,g=f,c=2,n=s
अपरैः अपर pos=n,g=m,c=3,n=p
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
pos=i
लङ्घ् लङ्घ् pos=va,g=f,c=2,n=s,f=krtya
दधद् धा pos=va,g=n,c=1,n=s,f=part
अलघु अलघु pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
क्रिया क्रिया pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
विजयवतीम् विजयवत् pos=a,g=f,c=2,n=s
pos=i
तपः तपस् pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s