Original

सुरसरिति परं तपो ऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः ।हविर् इव विततः शिखासमूहैः समभिलषन्न् उपवेदि जातवेदाः ॥

Segmented

सुरसरिति परम् तपो ऽधिगच्छन् विधृ-पिशङ्ग-बृहत्-जटा-कलापः हविः इव विततः शिखा-समूहैः समभिलषन्न् उपवेदि जातवेदाः

Analysis

Word Lemma Parse
सुरसरिति सुरसरित् pos=n,g=f,c=7,n=s
परम् पर pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ऽधिगच्छन् अधिगम् pos=va,g=m,c=1,n=s,f=part
विधृ विधृ pos=va,comp=y,f=part
पिशङ्ग पिशङ्ग pos=a,comp=y
बृहत् बृहत् pos=a,comp=y
जटा जटा pos=n,comp=y
कलापः कलाप pos=n,g=m,c=1,n=s
हविः हविस् pos=n,g=n,c=2,n=s
इव इव pos=i
विततः वितन् pos=va,g=m,c=1,n=s,f=part
शिखा शिखा pos=n,comp=y
समूहैः समूह pos=n,g=m,c=3,n=p
समभिलषन्न् समभिलष् pos=va,g=m,c=1,n=s,f=part
उपवेदि उपवेदि pos=i
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s