Original

शशधर इव लोचनाभिरामैर् गगनविसारिभिर् अंशुभिः परीतः ।शिखरनिचयम् एकसानुसद्मा सकलम् इवापि दधन् महीधरस्य ॥

Segmented

शशधर इव लोचन-अभिरामैः गगन-विसारिन् अंशुभिः परीतः शिखर-निचयम् एक-सानु-सद्मा सकलम् इव अपि दधन् महीधरस्य

Analysis

Word Lemma Parse
शशधर शशधर pos=n,g=m,c=1,n=s
इव इव pos=i
लोचन लोचन pos=n,comp=y
अभिरामैः अभिराम pos=a,g=m,c=3,n=p
गगन गगन pos=n,comp=y
विसारिन् विसारिन् pos=a,g=m,c=3,n=p
अंशुभिः अंशु pos=n,g=m,c=3,n=p
परीतः परी pos=va,g=m,c=1,n=s,f=part
शिखर शिखर pos=n,comp=y
निचयम् निचय pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
सानु सानु pos=n,comp=y
सद्मा सद्मन् pos=n,g=m,c=1,n=s
सकलम् सकल pos=a,g=m,c=2,n=s
इव इव pos=i
अपि अपि pos=i
दधन् धा pos=va,g=m,c=1,n=s,f=part
महीधरस्य महीधर pos=n,g=m,c=6,n=s