Original

अथ परिमलजाम् अवाप्य लक्ष्मीम् अवयवदीपितमण्डनश्रियस् ताः ।वसतिम् अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥

Segmented

अथ परिमल-जाम् अवाप्य लक्ष्मीम् अवयव-दीपय्-मण्डन-श्रियः ताः वसतिम् अभिविहाय रम्य-हाव सुरपति-सूनु-विलोभनाय जग्मुः

Analysis

Word Lemma Parse
अथ अथ pos=i
परिमल परिमल pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
अवयव अवयव pos=n,comp=y
दीपय् दीपय् pos=va,comp=y,f=part
मण्डन मण्डन pos=n,comp=y
श्रियः श्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
वसतिम् वसति pos=n,g=f,c=2,n=s
अभिविहाय अभिविहा pos=vi
रम्य रम्य pos=a,comp=y
हाव हाव pos=n,g=f,c=1,n=p
सुरपति सुरपति pos=n,comp=y
सूनु सूनु pos=n,comp=y
विलोभनाय विलोभन pos=n,g=n,c=4,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit