Original

कृतारिषड्वर्गजयेन मानवीम् अगम्यरूपां पदवीं प्रपित्सुना ।विभज्य नक्तंदिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥

Segmented

कृत-अरि-षड्वर्ग-जयेन मानवीम् अगम्य-रूपाम् पदवीम् प्रपित्सुना विभज्य नक्तंदिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अरि अरि pos=n,comp=y
षड्वर्ग षड्वर्ग pos=n,comp=y
जयेन जय pos=n,g=m,c=3,n=s
मानवीम् मानव pos=a,g=f,c=2,n=s
अगम्य अगम्य pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
प्रपित्सुना प्रपित्सु pos=a,g=m,c=3,n=s
विभज्य विभज् pos=vi
नक्तंदिनम् नक्तंदिन pos=n,g=n,c=2,n=s
अस्ततन्द्रिणा अस्ततन्द्रि pos=a,g=m,c=3,n=s
वितन्यते वितन् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
नयेन नय pos=n,g=m,c=3,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s