Original

विशङ्कमानो भवतः पराभवं नृपासनस्थो ऽपि वनाधिवासिनः ।दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥

Segmented

विशङ्कमानो भवतः पराभवम् नृप-आसन-स्थः ऽपि वन-अधिवासिनः दुरोदर-छद्म-जिताम् समीहते नयेन जेतुम् जगतीम् सुयोधनः

Analysis

Word Lemma Parse
विशङ्कमानो विशङ्क् pos=va,g=m,c=1,n=s,f=part
भवतः भवत् pos=a,g=m,c=6,n=s
पराभवम् पराभव pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
आसन आसन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वन वन pos=n,comp=y
अधिवासिनः अधिवासिन् pos=a,g=m,c=6,n=s
दुरोदर दुरोदर pos=n,comp=y
छद्म छद्मन् pos=n,comp=y
जिताम् जि pos=va,g=f,c=2,n=s,f=part
समीहते समीह् pos=v,p=3,n=s,l=lat
नयेन नय pos=n,g=m,c=3,n=s
जेतुम् जि pos=vi
जगतीम् जगती pos=n,g=f,c=2,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s