Original

निसर्गदुर्बोधम् अबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।तवानुभावो ऽयम् अबोधि यन् मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥

Segmented

निसर्ग-दुर्बोधम् अबोध-विक्लवाः क्व भूपतीनाम् चरितम् क्व जन्तवः ते अनुभावः ऽयम् अबोधि यन् मया निगूढ-तत्त्वम् नय-वर्त्मन् विद्विषाम्

Analysis

Word Lemma Parse
निसर्ग निसर्ग pos=n,comp=y
दुर्बोधम् दुर्बोध pos=a,g=n,c=1,n=s
अबोध अबोध pos=n,comp=y
विक्लवाः विक्लव pos=a,g=m,c=1,n=p
क्व क्व pos=i
भूपतीनाम् भूपति pos=n,g=m,c=6,n=p
चरितम् चरित pos=n,g=n,c=1,n=s
क्व क्व pos=i
जन्तवः जन्तु pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अबोधि बुध् pos=v,p=3,n=s,l=lun
यन् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
निगूढ निगुह् pos=va,comp=y,f=part
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
नय नय pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=1,n=s
विद्विषाम् विद्विष् pos=a,g=m,c=6,n=p