Original

विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ ।रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥

Segmented

विधि-समय-नियोगात् दीप्ति-संहार-जिह्मम् शिथिल-बलम् अगाधे मग्नम् आपद्-पयोधि रिपु-तिमिरम् उदस्य उदि दिन-आदौ दिनकृतम् इव लक्ष्मीस् त्वाम् समभ्येतु भूयः

Analysis

Word Lemma Parse
विधि विधि pos=n,comp=y
समय समय pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
दीप्ति दीप्ति pos=n,comp=y
संहार संहार pos=n,comp=y
जिह्मम् जिह्म pos=a,g=m,c=2,n=s
शिथिल शिथिल pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अगाधे अगाध pos=a,g=m,c=7,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
आपद् आपद् pos=n,comp=y
पयोधि पयोधि pos=n,g=m,c=7,n=s
रिपु रिपु pos=n,comp=y
तिमिरम् तिमिर pos=n,g=n,c=2,n=s
उदस्य उदस् pos=vi
उदि उदि pos=va,g=m,c=2,n=s,f=part
दिन दिन pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
दिनकृतम् दिनकृत् pos=n,g=m,c=2,n=s
इव इव pos=i
लक्ष्मीस् लक्ष्मी pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समभ्येतु समभी pos=v,p=3,n=s,l=lot
भूयः भूयस् pos=i