Original

न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥

Segmented

न समय-परिरक्षणम् क्षमम् ते निकृति-परेषु परेषु भूरि-धाम्नः अरिषु हि विजय-अर्थिनः क्षितीशा विदधति स उपधि संधि-दूषणानि

Analysis

Word Lemma Parse
pos=i
समय समय pos=n,comp=y
परिरक्षणम् परिरक्षण pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
निकृति निकृति pos=n,comp=y
परेषु पर pos=n,g=m,c=7,n=p
परेषु पर pos=n,g=m,c=7,n=p
भूरि भूरि pos=n,comp=y
धाम्नः धामन् pos=n,g=m,c=6,n=s
अरिषु अरि pos=n,g=m,c=7,n=p
हि हि pos=i
विजय विजय pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
क्षितीशा क्षितीश pos=n,g=m,c=1,n=p
विदधति विधा pos=v,p=3,n=p,l=lat
pos=i
उपधि उपधि pos=n,g=n,c=2,n=s
संधि संधि pos=n,comp=y
दूषणानि दूषण pos=n,g=n,c=2,n=p