Original

पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् ।भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥

Segmented

पुरःसरा धामवताम् यशः-धनाः सु दुःसहम् प्राप्य निकारम् ईदृशम् भवादृशाः चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्वि-ता

Analysis

Word Lemma Parse
पुरःसरा पुरःसर pos=a,g=m,c=1,n=p
धामवताम् धामवत् pos=a,g=m,c=6,n=p
यशः यशस् pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
सु सु pos=i
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
निकारम् निकार pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
भवादृशाः भवादृश pos=a,g=m,c=1,n=p
चेद् चेद् pos=i
अधिकुर्वते अधिकृ pos=v,p=3,n=p,l=lat
परान् पर pos=n,g=m,c=2,n=p
निराश्रया निराश्रय pos=a,g=f,c=1,n=s
हन्त हन्त pos=i
हता हन् pos=va,g=f,c=1,n=s,f=part
मनस्वि मनस्विन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s