Original

विहाय शान्तिं नृप धाम तत् पुनः प्रसीद संधेहि वधाय विद्विषाम् ।व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥

Segmented

विहाय शान्तिम् नृप धाम तत् पुनः प्रसीद संधेहि वधाय विद्विषाम् व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिम् मुनयो न भूभृतः

Analysis

Word Lemma Parse
विहाय विहा pos=vi
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
धाम धामन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
संधेहि संधा pos=v,p=2,n=s,l=lot
वधाय वध pos=n,g=m,c=4,n=s
विद्विषाम् विद्विष् pos=a,g=m,c=6,n=p
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अवधूय अवधू pos=vi
निःस्पृहाः निःस्पृह pos=a,g=m,c=1,n=p
शमेन शम pos=n,g=m,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
मुनयो मुनि pos=n,g=m,c=1,n=p
pos=i
भूभृतः भूभृत् pos=n,g=m,c=1,n=p