Original

द्विषन्निमित्ता यद् इयं दशा ततः समूलम् उन्मूलयतीव मे मनः ।परैर् अपर्यासितवीर्यसम्पदां पराभवो ऽप्य् उत्सव एव मानिनाम् ॥

Segmented

द्विषत्-निमित्ता यद् इयम् दशा ततः स मूलम् उन्मूलयति इव मे मनः परैः अपर्यासित-वीर्य-सम्पद् पराभवो ऽप्य् उत्सव एव मानिनाम्

Analysis

Word Lemma Parse
द्विषत् द्विष् pos=va,comp=y,f=part
निमित्ता निमित्त pos=n,g=f,c=1,n=s
यद् यत् pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
दशा दशा pos=n,g=f,c=1,n=s
ततः ततस् pos=i
pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
उन्मूलयति उन्मूलय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p
अपर्यासित अपर्यासित pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
सम्पद् सम्पद् pos=n,g=m,c=6,n=p
पराभवो पराभव pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
उत्सव उत्सव pos=n,g=m,c=1,n=s
एव एव pos=i
मानिनाम् मानिन् pos=a,g=m,c=6,n=p