Original

अनारतं यौ मणिपीठशायिनाव् अरञ्जयद् राजशिरःस्रजां रजः ।निषीदतस् तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥

Segmented

अनारतम् यौ मणि-पीठ-शायिनः अरञ्जयद् राज-शिरः-स्रज् रजः निषीदतस् तौ चरणौ वनेषु ते मृग-द्विज-आलू-शिखा बर्हिषाम्

Analysis

Word Lemma Parse
अनारतम् अनारतम् pos=i
यौ यद् pos=n,g=m,c=2,n=d
मणि मणि pos=n,comp=y
पीठ पीठ pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=2,n=d
अरञ्जयद् रञ्जय् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
शिरः शिरस् pos=n,comp=y
स्रज् स्रज् pos=n,g=f,c=6,n=p
रजः रजस् pos=n,g=n,c=1,n=s
निषीदतस् निषद् pos=va,g=m,c=6,n=s,f=part
तौ तद् pos=n,g=m,c=1,n=d
चरणौ चरण pos=n,g=m,c=1,n=d
वनेषु वन pos=n,g=n,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
मृग मृग pos=n,comp=y
द्विज द्विज pos=n,comp=y
आलू आलू pos=va,comp=y,f=part
शिखा शिखा pos=n,g=n,c=7,n=p
बर्हिषाम् बर्हिस् pos=n,g=n,c=6,n=p