Original

क्रियासु युक्तैर् नृप चारचक्षुषो न वञ्चनीयाः प्रभवो ऽनुजीविभिः ।अतो ऽर्हसि क्षन्तुम् असाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥

Segmented

क्रियासु युक्तैः नृप चार-चक्षुषः न वञ्चनीयाः प्रभवो ऽनुजीविभिः अतो ऽर्हसि क्षन्तुम् असाधु साधु वा हितम् मनोहारि च दुर्लभम् वचः

Analysis

Word Lemma Parse
क्रियासु क्रिया pos=n,g=f,c=7,n=p
युक्तैः युज् pos=va,g=m,c=3,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
चार चार pos=n,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p
pos=i
वञ्चनीयाः वञ्चनीय pos=a,g=m,c=1,n=p
प्रभवो प्रभु pos=n,g=m,c=1,n=p
ऽनुजीविभिः अनुजीविन् pos=n,g=m,c=3,n=p
अतो अतस् pos=i
ऽर्हसि अर्ह् pos=v,p=2,n=s,l=lat
क्षन्तुम् क्षम् pos=vi
असाधु असाधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
वा वा pos=i
हितम् हित pos=a,g=n,c=1,n=s
मनोहारि मनोहारिन् pos=a,g=n,c=1,n=s
pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s