Original

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा ।तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥

Segmented

पुरा उपनीतम् नृप रामणीयकम् द्विजाति-शेषेण यद् एतद् अन्धसा तद् अद्य ते वन्य-फल-आशिनः परम् परैति कार्श्यम् यशसा समम् वपुः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
उपनीतम् उपनी pos=va,g=n,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
रामणीयकम् रामणीयक pos=a,g=n,c=1,n=s
द्विजाति द्विजाति pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अन्धसा अन्धस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
वन्य वन्य pos=a,comp=y
फल फल pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
परैति परे pos=v,p=3,n=s,l=lat
कार्श्यम् कार्श्य pos=n,g=n,c=2,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s