Original

पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ॥

Segmented

पुरा अधिरूढः शयनम् महाधनम् विबोध्यसे यः स्तुति-गीति-मङ्गलैः अदभ्र-दर्भाम् अधिशय्य स स्थलीम् जहासि निद्राम् अशिवैः शिवा-रुतैः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अधिरूढः अधिरुह् pos=va,g=m,c=1,n=s,f=part
शयनम् शयन pos=n,g=n,c=2,n=s
महाधनम् महाधन pos=a,g=n,c=2,n=s
विबोध्यसे विबोधय् pos=v,p=2,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
स्तुति स्तुति pos=n,comp=y
गीति गीति pos=n,comp=y
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
अदभ्र अदभ्र pos=a,comp=y
दर्भाम् दर्भ pos=n,g=f,c=2,n=s
अधिशय्य अधिशी pos=vi
तद् pos=n,g=m,c=1,n=s
स्थलीम् स्थली pos=n,g=f,c=2,n=s
जहासि हा pos=v,p=2,n=s,l=lat
निद्राम् निद्रा pos=n,g=f,c=2,n=s
अशिवैः अशिव pos=a,g=n,c=3,n=p
शिवा शिवा pos=n,comp=y
रुतैः रुत pos=n,g=n,c=3,n=p