Original

इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥

Segmented

इमाम् अहम् वेद न तावकीम् धियम् विचित्र-रूपाः खलु चित्त-वृत्तयः विचिन्तयन्त्या भवत्-आपदम् पराम् रुजन्ति चेतः प्रसभम् मे आधयः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=1,n=s,l=lit
pos=i
तावकीम् तावक pos=a,g=f,c=2,n=s
धियम् धी pos=n,g=f,c=2,n=s
विचित्र विचित्र pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
खलु खलु pos=i
चित्त चित्त pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=f,c=1,n=p
विचिन्तयन्त्या विचिन्तय् pos=va,g=f,c=6,n=s,f=part
भवत् भवत् pos=a,comp=y
आपदम् आपद् pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
रुजन्ति रुज् pos=v,p=3,n=p,l=lat
चेतः चेतस् pos=n,g=n,c=2,n=s
प्रसभम् प्रसभम् pos=i
मे मद् pos=n,g=,c=6,n=s
आधयः आधि pos=n,g=m,c=1,n=p