Original

वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ ।कथं त्वम् एतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥

Segmented

वनान्त-शय्या-कठिनीकृ-आकृती कच-आचितौ इव अगजौ इवागजौ कथम् त्वम् एतौ धृति-संयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम्

Analysis

Word Lemma Parse
वनान्त वनान्त pos=n,comp=y
शय्या शय्या pos=n,comp=y
कठिनीकृ कठिनीकृ pos=va,comp=y,f=part
आकृती आकृति pos=n,g=m,c=2,n=d
कच कच pos=n,comp=y
आचितौ आचि pos=va,g=m,c=2,n=d,f=part
इव इव pos=i
अगजौ अगज pos=a,g=m,c=2,n=d
इवागजौ गज pos=n,g=m,c=2,n=d
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एतौ एतद् pos=n,g=m,c=2,n=d
धृति धृति pos=n,comp=y
संयमौ संयम pos=n,g=m,c=2,n=d
यमौ यम pos=n,g=m,c=2,n=d
विलोकयन्न् विलोकय् pos=va,g=m,c=1,n=s,f=part
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
pos=i
बाधितुम् बाध् pos=vi