Original

विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः ।स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनंजयः ॥

Segmented

विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यम् वसु वासव-उपमः स वल्क-वासांसि ते अधुना हरन् करोति मन्युम् न कथम् धनंजयः

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्राज्यम् प्राज्य pos=a,g=n,c=2,n=s
अयच्छद् यम् pos=v,p=3,n=s,l=lan
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
अकुप्यम् अकुप्य pos=n,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
वासव वासव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वल्क वल्क pos=n,comp=y
वासांसि वासस् pos=n,g=n,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
अधुना अधुना pos=i
हरन् हृ pos=va,g=m,c=1,n=s,f=part
करोति कृ pos=v,p=3,n=s,l=lat
मन्युम् मन्यु pos=n,g=m,c=2,n=s
pos=i
कथम् कथम् pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s