Original

परिभ्रमंल् लोहितचन्दनोचितः पदातिर् अन्तर्गिरि रेणुरूषितः ।महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥

Segmented

परिभ्रमंल् लोहित-चन्दन-उचितः पदातिः अन्तः गिः रेणु-रूषितः महा-रथः सत्य-धनस्य मानसम् दुनोति ते कच्चिद् अयम् वृकोदरः

Analysis

Word Lemma Parse
परिभ्रमंल् परिभ्रम् pos=va,g=m,c=1,n=s,f=part
लोहित लोहित pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
अन्तः अन्तर् pos=i
गिः गिर् pos=n,g=f,c=7,n=s
रेणु रेणु pos=n,comp=y
रूषितः रूषित pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धनस्य धन pos=n,g=m,c=6,n=s
मानसम् मानस pos=n,g=n,c=2,n=s
दुनोति दु pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
कच्चिद् कच्चित् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s