Original

अवन्ध्यकोपस्य निहन्तुर् आपदां भवन्ति वश्याः स्वयम् एव देहिनः ।अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥

Segmented

अवन्ध्य-कोपस्य निहन्तुः आपदाम् भवन्ति वश्याः स्वयम् एव देहिनः अमर्ष-शून्येन जनस्य जन्तुना न जात-हार्देन न विद्विष-आदरः

Analysis

Word Lemma Parse
अवन्ध्य अवन्ध्य pos=a,comp=y
कोपस्य कोप pos=n,g=m,c=6,n=s
निहन्तुः निहन्तृ pos=n,g=m,c=6,n=s
आपदाम् आपद् pos=n,g=f,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
वश्याः वश्य pos=a,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
एव एव pos=i
देहिनः देहिन् pos=n,g=m,c=1,n=p
अमर्ष अमर्ष pos=n,comp=y
शून्येन शून्य pos=a,g=m,c=3,n=s
जनस्य जन pos=n,g=m,c=6,n=s
जन्तुना जन्तु pos=n,g=m,c=3,n=s
pos=i
जात जन् pos=va,comp=y,f=part
हार्देन हार्द pos=n,g=m,c=3,n=s
pos=i
विद्विष विद्विष pos=a,comp=y
आदरः आदर pos=n,g=m,c=1,n=s