Original

भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।कथं न मन्युर् ज्वलयत्य् उदीरितः शमीतरुं शुष्कम् इवाग्निर् उच्छिखः ॥

Segmented

भवन्तम् एतर्हि मनस्वि-गर्हिते विवर्तमानम् नरदेव वर्त्मनि कथम् न मन्युः ज्वलयत्य् उदीरितः शमी-तरुम् शुष्कम् इव अग्निः उच्छिखः

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
एतर्हि एतर्हि pos=i
मनस्वि मनस्विन् pos=a,comp=y
गर्हिते गर्ह् pos=va,g=n,c=7,n=s,f=part
विवर्तमानम् विवृत् pos=va,g=m,c=2,n=s,f=part
नरदेव नरदेव pos=n,g=m,c=8,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
ज्वलयत्य् ज्वलय् pos=v,p=3,n=s,l=lat
उदीरितः उदीरय् pos=va,g=m,c=1,n=s,f=part
शमी शमी pos=n,comp=y
तरुम् तरु pos=n,g=m,c=2,n=s
शुष्कम् शुष्क pos=a,g=m,c=2,n=s
इव इव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
उच्छिखः उच्छिख pos=a,g=m,c=1,n=s