Original

गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।परैस् त्वदन्यः क इवापहारयेन् मनोरमाम् आत्मवधूम् इव श्रियम् ॥

Segmented

गुण-अनुरक्ताम् अनुरक्त-साधनः कुल-अभिमानी कुल-जाम् नराधिपः परैस् त्वद्-अन्यः क इव अपहारयेत् मनोरमाम् आत्म-वधूम् इव श्रियम्

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
अनुरक्ताम् अनुरञ्ज् pos=va,g=f,c=2,n=s,f=part
अनुरक्त अनुरञ्ज् pos=va,comp=y,f=part
साधनः साधन pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
अभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
परैस् पर pos=n,g=m,c=3,n=p
त्वद् त्वद् pos=n,comp=y
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
इव इव pos=i
अपहारयेत् अपहारय् pos=v,p=3,n=s,l=vidhilin
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s