Original

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥

Segmented

व्रजन्ति ते मूढ-धियः पराभवम् भवन्ति मायाविषु ये न मायिनः प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृत-अङ्गान् निशिता इव इषवः

Analysis

Word Lemma Parse
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
मूढ मुह् pos=va,comp=y,f=part
धियः धी pos=n,g=m,c=1,n=p
पराभवम् पराभव pos=n,g=m,c=2,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
मायाविषु मायाविन् pos=a,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मायिनः मायिन् pos=a,g=m,c=1,n=p
प्रविश्य प्रविश् pos=vi
हि हि pos=i
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
शठास् शठ pos=a,g=m,c=1,n=p
तथाविधान् तथाविध pos=a,g=m,c=2,n=p
असंवृत असंवृत pos=a,comp=y
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
निशिता निशा pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
इषवः इषु pos=n,g=m,c=1,n=p