Original

द्विषां विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः ।स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आदधे ॥

Segmented

द्विषाम् विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः स सौष्ठव-औदार्य-विशेष-शालिन् विनिश्चित-अर्थाम् इति वाचम् आदधे

Analysis

Word Lemma Parse
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
विघाताय विघात pos=n,g=m,c=4,n=s
विधातुम् विधा pos=vi
इच्छतो इष् pos=va,g=m,c=6,n=s,f=part
रहस्य् रहस् pos=n,g=n,c=7,n=s
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
अधिगम्य अधिगम् pos=vi
भूभृतः भूभृत् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सौष्ठव सौष्ठव pos=n,comp=y
औदार्य औदार्य pos=n,comp=y
विशेष विशेष pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=2,n=s
विनिश्चित विनिश्चि pos=va,comp=y,f=part
अर्थाम् अर्थ pos=n,g=f,c=2,n=s
इति इति pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
आदधे आधा pos=v,p=3,n=s,l=lit