Original

अखण्डम् आखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः ।त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥

Segmented

अखण्डम् आखण्डल-तुल्य-धामन् चिरम् धृता भूपतिभिः स्व-वंश-जैः त्वया स्व-हस्तेन मही मद-च्युता मद्-अङ्गजेन स्रग् इव अपवर्जिता

Analysis

Word Lemma Parse
अखण्डम् अखण्ड pos=a,g=n,c=2,n=s
आखण्डल आखण्डल pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
धामन् धामन् pos=n,g=m,c=3,n=p
चिरम् चिरम् pos=i
धृता धृ pos=va,g=f,c=1,n=s,f=part
भूपतिभिः भूपति pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
स्व स्व pos=a,comp=y
हस्तेन हस्त pos=n,g=m,c=3,n=s
मही मही pos=n,g=f,c=1,n=s
मद मद pos=n,comp=y
च्युता च्यु pos=va,g=f,c=1,n=s,f=part
मद् मद् pos=n,comp=y
अङ्गजेन अङ्गज pos=n,g=m,c=3,n=s
स्रग् स्रज् pos=n,g=f,c=1,n=s
इव इव pos=i
अपवर्जिता अपवर्जय् pos=va,g=f,c=1,n=s,f=part