Original

निशम्य सिद्धिं द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा ।नृपस्य मन्युव्यवसायदीपिनीर् उदाजहार द्रुपदात्मजा गिरः ॥

Segmented

निशम्य सिद्धिम् द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा नृपस्य मन्यु-व्यवसाय-दीपिन् उदाजहार द्रुपद-आत्मजा गिरः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
अपाकृतीस् अपाकृति pos=n,g=f,c=2,n=p
ततस् ततस् pos=i
ततस्त्या ततस्त्य pos=a,g=f,c=1,n=s
विनियन्तुम् विनियम् pos=vi
अक्षमा अक्षम pos=a,g=f,c=1,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
मन्यु मन्यु pos=n,comp=y
व्यवसाय व्यवसाय pos=n,comp=y
दीपिन् दीपिन् pos=a,g=f,c=2,n=p
उदाजहार उदाहृ pos=v,p=3,n=s,l=lit
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
गिरः गिर् pos=n,g=f,c=2,n=p