Original

इतीरयित्वा गिरम् आत्तसत्क्रिये गते ऽथ पत्यौ वनसंनिवासिनाम् ।प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षे ऽनुजसन्निधौ वचः ॥

Segmented

इति ईरयित्वा गिरम् आत्त-सत्क्रिये गते ऽथ पत्यौ वन-संनिवासिन् प्रविश्य कृष्णा सदनम् महीभुजा तद् आचचक्षे अनुज-संनिधौ वचः

Analysis

Word Lemma Parse
इति इति pos=i
ईरयित्वा ईरय् pos=vi
गिरम् गिर् pos=n,g=f,c=2,n=s
आत्त आदा pos=va,comp=y,f=part
सत्क्रिये सत्क्रिया pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽथ अथ pos=i
पत्यौ पति pos=n,g=,c=7,n=s
वन वन pos=n,comp=y
संनिवासिन् संनिवासिन् pos=a,g=m,c=6,n=p
प्रविश्य प्रविश् pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
महीभुजा महीभुज् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
अनुज अनुज pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
वचः वचस् pos=n,g=n,c=2,n=s