Original

तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरम् ।परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥

Segmented

तद् आशु कर्तुम् त्वयि जिह्मम् उद्यते विधीयताम् तत्र विधेयम् उत्तरम् पर-प्रणीतानि वचांसि चिन्वताम् प्रवृत्ति-साराः खलु मादृशाम् धियः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आशु आशु pos=i
कर्तुम् कृ pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
जिह्मम् जिह्म pos=n,g=n,c=1,n=s
उद्यते उद्यम् pos=va,g=m,c=7,n=s,f=part
विधीयताम् विधा pos=v,p=3,n=s,l=lot
तत्र तत्र pos=i
विधेयम् विधा pos=va,g=n,c=1,n=s,f=krtya
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
पर पर pos=n,comp=y
प्रणीतानि प्रणी pos=va,g=n,c=2,n=p,f=part
वचांसि वचस् pos=n,g=n,c=2,n=p
चिन्वताम् चि pos=va,g=m,c=6,n=p,f=part
प्रवृत्ति प्रवृत्ति pos=n,comp=y
साराः सार pos=n,g=m,c=1,n=p
खलु खलु pos=i
मादृशाम् मादृश् pos=a,g=m,c=6,n=p
धियः धी pos=n,g=f,c=1,n=p