Original

कथाप्रसङ्गेन जनैर् उदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः ।तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥

Segmented

कथा-प्रसङ्गेन जनैः उदाहृताद् अनुस्मृ-आखण्डलसूनु-विक्रमः ते अभिधानात् व्यथते नत-आननः स दुःसहान् मन्त्र-पदात् इव उरगः

Analysis

Word Lemma Parse
कथा कथा pos=n,comp=y
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
जनैः जन pos=n,g=m,c=3,n=p
उदाहृताद् उदाहृ pos=va,g=n,c=5,n=s,f=part
अनुस्मृ अनुस्मृ pos=va,comp=y,f=part
आखण्डलसूनु आखण्डलसूनु pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिधानात् अभिधान pos=n,g=n,c=5,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
नत नम् pos=va,comp=y,f=part
आननः आनन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दुःसहान् दुःसह pos=a,g=n,c=5,n=s
मन्त्र मन्त्र pos=n,comp=y
पदात् पद pos=n,g=n,c=5,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s