Original

प्रलीनभूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः ।स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् अहो दुरन्ता बलवद्विरोधिता ॥

Segmented

प्रली-भूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलम् स चिन्तयत्य् एव भियस् त्वद् एष्यतीः अहो दुरन्ता बलवत्-विरोधिन्-ता

Analysis

Word Lemma Parse
प्रली प्रली pos=va,comp=y,f=part
भूपालम् भूपाल pos=n,g=n,c=2,n=s
अपि अपि pos=i
स्थिरायति स्थिरायति pos=a,g=n,c=2,n=s
प्रशासद् प्रशास् pos=v,p=3,n=s,l=lun
आवारिधि मण्डल pos=n,g=n,c=2,n=s
मण्डलम् भू pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
चिन्तयत्य् चिन्तय् pos=v,p=3,n=s,l=lat
एव एव pos=i
भियस् भी pos=n,g=f,c=5,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
एष्यतीः pos=va,g=f,c=2,n=p,f=part
अहो अहो pos=i
दुरन्ता दुरन्त pos=a,g=f,c=1,n=s
बलवत् बलवत् pos=a,comp=y
विरोधिन् विरोधिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s