Original

स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनम् इद्धशासनः ।मखेष्व् अखिन्नो ऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥

Segmented

स यौवराज्ये नव-यौवन-उद्धतम् निधाय दुःशासनम् इद्ध-शासनः मखेष्व् अखिन्नो ऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
नव नव pos=a,comp=y
यौवन यौवन pos=n,comp=y
उद्धतम् उद्धन् pos=va,g=m,c=2,n=s,f=part
निधाय निधा pos=vi
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
इद्ध इन्ध् pos=va,comp=y,f=part
शासनः शासन pos=n,g=m,c=1,n=s
मखेष्व् मख pos=n,g=m,c=7,n=p
अखिन्नो अखिन्न pos=a,g=m,c=1,n=s
ऽनुमतः अनुमन् pos=va,g=m,c=1,n=s,f=part
पुरोधसा पुरोधस् pos=n,g=m,c=3,n=s
धिनोति धि pos=v,p=3,n=s,l=lat
हव्येन हव्य pos=n,g=n,c=3,n=s
हिरण्यरेतसम् हिरण्यरेतस् pos=n,g=m,c=2,n=s