Original

न तेन सज्यं क्वचिद् उद्यतं धनुर् न वा कृतं कोपविजिह्मम् आननम् ।गुणानुरागेण शिरोभिर् उह्यते नराधिपैर् माल्यम् इवास्य शासनम् ॥

Segmented

न तेन सज्यम् क्वचिद् उद्यतम् धनुः न वा कृतम् कोप-विजिह्मम् आननम् गुण-अनुरागेण शिरोभिः उह्यते नराधिपैः माल्यम् इव अस्य शासनम्

Analysis

Word Lemma Parse
pos=i
तेन तद् pos=n,g=m,c=3,n=s
सज्यम् सज्य pos=a,g=n,c=1,n=s
क्वचिद् क्वचिद् pos=i
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
वा वा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कोप कोप pos=n,comp=y
विजिह्मम् विजिह्म pos=a,g=n,c=1,n=s
आननम् आनन pos=n,g=n,c=1,n=s
गुण गुण pos=n,comp=y
अनुरागेण अनुराग pos=n,g=m,c=3,n=s
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
उह्यते वह् pos=v,p=3,n=s,l=lat
नराधिपैः नराधिप pos=n,g=m,c=3,n=p
माल्यम् माल्य pos=n,g=n,c=1,n=s
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=1,n=s