Original

महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसम् अशेषितक्रियः ।महोदयैस् तस्य हितानुबन्धिभिः प्रतीयते धातुर् इवेहितं फलैः ॥

Segmented

महीभुजाम् सत्-चरितैः चरैः क्रियाः स वेद निःशेषम् अशेषित-क्रियः महोदयैस् तस्य हित-अनुबन्धिन् प्रतीयते धातुः इव ईहितम् फलैः

Analysis

Word Lemma Parse
महीभुजाम् महीभुज् pos=n,g=m,c=6,n=p
सत् सत् pos=a,comp=y
चरितैः चरित pos=n,g=m,c=3,n=p
चरैः चर pos=n,g=m,c=3,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
निःशेषम् निःशेष pos=a,g=n,c=2,n=s
अशेषित अशेषित pos=a,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s
महोदयैस् महोदय pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
हित हित pos=a,comp=y
अनुबन्धिन् अनुबन्धिन् pos=a,g=m,c=3,n=p
प्रतीयते प्रती pos=v,p=3,n=s,l=lat
धातुः धातु pos=n,g=m,c=1,n=s
इव इव pos=i
ईहितम् ईहित pos=n,g=n,c=1,n=s
फलैः फल pos=n,g=n,c=3,n=p