Original

कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥

Segmented

कृत-प्रणामस्य महीम् महीभुजे जिताम् जिताम् सपत्नेन निवेदयिष्यतः न विव्यथे तस्य मनो न हि प्रियम् प्रवक्तुम् इच्छन्ति मृषा हित-एषिणः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
प्रणामस्य प्रणाम pos=n,g=m,c=6,n=s
महीम् मही pos=n,g=f,c=2,n=s
महीभुजे महीभुज् pos=n,g=m,c=4,n=s
जिताम् जित् pos=a,g=m,c=6,n=p
जिताम् जि pos=va,g=f,c=2,n=s,f=part
सपत्नेन सपत्न pos=n,g=m,c=3,n=s
निवेदयिष्यतः निवेदय् pos=va,g=m,c=6,n=s,f=part
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्रवक्तुम् प्रवच् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
मृषा मृषा pos=i
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p